B 352-8 Vivāhavṛndāvana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 352/8
Title: Vivāhavṛndāvana
Dimensions: 24.3 x 13 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2607
Remarks:


Reel No. B 352-8 Inventory No. 88717

Title Vivāhavṛndāvana

Author Keśavārka

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24.0 x 13.0 cm

Folios 32

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal ttile vi. vṛṃ.and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/2607

Manuscript Features

MS contains the chapters up to the beginning of the 17th.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śrīśārṅgiṇoḥ(!) sṛjatu vo navasaṃniveśaḥ

kleśavyayaṃcalabalan nayanāṃcalaśriḥ 

yatrāṃcalagrathanamaṃgalam ācacāra

śṛgārahāramaṇikaustubharaśmiguṃphaḥ || 1 ||

saṃvargyagarggabhṛgubhāguriraibhyagīrbhyaḥ

sāraṃ varāhamiharādimatānusaraṃ ||

sphārasphurat parimilāḍyaphlaṃ vivāha-

vṛṃdāvanaṃ viracayāmi vicāraramyaṃ || 2 || (fol. 1v1–4)

End

abhūd bharadvājamaharṣivaṃśe

viśvāvataṃse śrutitattvavedī ||

audīcyacāritrapathaḥ(!) pravattī

janārdano yājñikacakravartī || 1 ||

asti śriyād itya iti sma tasya

sūnuḥ śriyāditya iva dvitīyaḥ ||

triskaṃdhapāraṃgabharaṃgamallas

tadātmajo†rāṇigaityudīye† || 2 ||

śrīkeśavaḥ sukavir adhyayanādhvanīna

vyūhāni tarpayitum a- (fol. 23v4–7)

«Sub-colophon:»

iti śrīvivāhavṛṃdāvane mūlagraṃthe vadhūvarapraśnādhyāyaḥ ṣoḍaśaṃ(!) || 16 ||

(fol. 32v3–4)

Microfilm Details

Reel No. B 352/8

Date of Filming 06-10-1972

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 4v–5r

Catalogued by MS

Date 15-04-2008

Bibliography